Declension table of ?pratikruṣṭa

Deva

MasculineSingularDualPlural
Nominativepratikruṣṭaḥ pratikruṣṭau pratikruṣṭāḥ
Vocativepratikruṣṭa pratikruṣṭau pratikruṣṭāḥ
Accusativepratikruṣṭam pratikruṣṭau pratikruṣṭān
Instrumentalpratikruṣṭena pratikruṣṭābhyām pratikruṣṭaiḥ
Dativepratikruṣṭāya pratikruṣṭābhyām pratikruṣṭebhyaḥ
Ablativepratikruṣṭāt pratikruṣṭābhyām pratikruṣṭebhyaḥ
Genitivepratikruṣṭasya pratikruṣṭayoḥ pratikruṣṭānām
Locativepratikruṣṭe pratikruṣṭayoḥ pratikruṣṭeṣu

Compound pratikruṣṭa -

Adverb -pratikruṣṭam -pratikruṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria