Declension table of ?pratikriyātva

Deva

NeuterSingularDualPlural
Nominativepratikriyātvam pratikriyātve pratikriyātvāni
Vocativepratikriyātva pratikriyātve pratikriyātvāni
Accusativepratikriyātvam pratikriyātve pratikriyātvāni
Instrumentalpratikriyātvena pratikriyātvābhyām pratikriyātvaiḥ
Dativepratikriyātvāya pratikriyātvābhyām pratikriyātvebhyaḥ
Ablativepratikriyātvāt pratikriyātvābhyām pratikriyātvebhyaḥ
Genitivepratikriyātvasya pratikriyātvayoḥ pratikriyātvānām
Locativepratikriyātve pratikriyātvayoḥ pratikriyātveṣu

Compound pratikriyātva -

Adverb -pratikriyātvam -pratikriyātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria