Declension table of ?pratikramaṇavidhi

Deva

MasculineSingularDualPlural
Nominativepratikramaṇavidhiḥ pratikramaṇavidhī pratikramaṇavidhayaḥ
Vocativepratikramaṇavidhe pratikramaṇavidhī pratikramaṇavidhayaḥ
Accusativepratikramaṇavidhim pratikramaṇavidhī pratikramaṇavidhīn
Instrumentalpratikramaṇavidhinā pratikramaṇavidhibhyām pratikramaṇavidhibhiḥ
Dativepratikramaṇavidhaye pratikramaṇavidhibhyām pratikramaṇavidhibhyaḥ
Ablativepratikramaṇavidheḥ pratikramaṇavidhibhyām pratikramaṇavidhibhyaḥ
Genitivepratikramaṇavidheḥ pratikramaṇavidhyoḥ pratikramaṇavidhīnām
Locativepratikramaṇavidhau pratikramaṇavidhyoḥ pratikramaṇavidhiṣu

Compound pratikramaṇavidhi -

Adverb -pratikramaṇavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria