Declension table of ?pratikramaṇasūtra

Deva

NeuterSingularDualPlural
Nominativepratikramaṇasūtram pratikramaṇasūtre pratikramaṇasūtrāṇi
Vocativepratikramaṇasūtra pratikramaṇasūtre pratikramaṇasūtrāṇi
Accusativepratikramaṇasūtram pratikramaṇasūtre pratikramaṇasūtrāṇi
Instrumentalpratikramaṇasūtreṇa pratikramaṇasūtrābhyām pratikramaṇasūtraiḥ
Dativepratikramaṇasūtrāya pratikramaṇasūtrābhyām pratikramaṇasūtrebhyaḥ
Ablativepratikramaṇasūtrāt pratikramaṇasūtrābhyām pratikramaṇasūtrebhyaḥ
Genitivepratikramaṇasūtrasya pratikramaṇasūtrayoḥ pratikramaṇasūtrāṇām
Locativepratikramaṇasūtre pratikramaṇasūtrayoḥ pratikramaṇasūtreṣu

Compound pratikramaṇasūtra -

Adverb -pratikramaṇasūtram -pratikramaṇasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria