Declension table of ?pratikitava

Deva

MasculineSingularDualPlural
Nominativepratikitavaḥ pratikitavau pratikitavāḥ
Vocativepratikitava pratikitavau pratikitavāḥ
Accusativepratikitavam pratikitavau pratikitavān
Instrumentalpratikitavena pratikitavābhyām pratikitavaiḥ pratikitavebhiḥ
Dativepratikitavāya pratikitavābhyām pratikitavebhyaḥ
Ablativepratikitavāt pratikitavābhyām pratikitavebhyaḥ
Genitivepratikitavasya pratikitavayoḥ pratikitavānām
Locativepratikitave pratikitavayoḥ pratikitaveṣu

Compound pratikitava -

Adverb -pratikitavam -pratikitavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria