Declension table of ?pratikañcuka

Deva

MasculineSingularDualPlural
Nominativepratikañcukaḥ pratikañcukau pratikañcukāḥ
Vocativepratikañcuka pratikañcukau pratikañcukāḥ
Accusativepratikañcukam pratikañcukau pratikañcukān
Instrumentalpratikañcukena pratikañcukābhyām pratikañcukaiḥ pratikañcukebhiḥ
Dativepratikañcukāya pratikañcukābhyām pratikañcukebhyaḥ
Ablativepratikañcukāt pratikañcukābhyām pratikañcukebhyaḥ
Genitivepratikañcukasya pratikañcukayoḥ pratikañcukānām
Locativepratikañcuke pratikañcukayoḥ pratikañcukeṣu

Compound pratikañcuka -

Adverb -pratikañcukam -pratikañcukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria