Declension table of ?pratikāravidhāna

Deva

NeuterSingularDualPlural
Nominativepratikāravidhānam pratikāravidhāne pratikāravidhānāni
Vocativepratikāravidhāna pratikāravidhāne pratikāravidhānāni
Accusativepratikāravidhānam pratikāravidhāne pratikāravidhānāni
Instrumentalpratikāravidhānena pratikāravidhānābhyām pratikāravidhānaiḥ
Dativepratikāravidhānāya pratikāravidhānābhyām pratikāravidhānebhyaḥ
Ablativepratikāravidhānāt pratikāravidhānābhyām pratikāravidhānebhyaḥ
Genitivepratikāravidhānasya pratikāravidhānayoḥ pratikāravidhānānām
Locativepratikāravidhāne pratikāravidhānayoḥ pratikāravidhāneṣu

Compound pratikāravidhāna -

Adverb -pratikāravidhānam -pratikāravidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria