Declension table of ?pratikārajña

Deva

NeuterSingularDualPlural
Nominativepratikārajñam pratikārajñe pratikārajñāni
Vocativepratikārajña pratikārajñe pratikārajñāni
Accusativepratikārajñam pratikārajñe pratikārajñāni
Instrumentalpratikārajñena pratikārajñābhyām pratikārajñaiḥ
Dativepratikārajñāya pratikārajñābhyām pratikārajñebhyaḥ
Ablativepratikārajñāt pratikārajñābhyām pratikārajñebhyaḥ
Genitivepratikārajñasya pratikārajñayoḥ pratikārajñānām
Locativepratikārajñe pratikārajñayoḥ pratikārajñeṣu

Compound pratikārajña -

Adverb -pratikārajñam -pratikārajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria