Declension table of ?pratikārajña

Deva

MasculineSingularDualPlural
Nominativepratikārajñaḥ pratikārajñau pratikārajñāḥ
Vocativepratikārajña pratikārajñau pratikārajñāḥ
Accusativepratikārajñam pratikārajñau pratikārajñān
Instrumentalpratikārajñena pratikārajñābhyām pratikārajñaiḥ pratikārajñebhiḥ
Dativepratikārajñāya pratikārajñābhyām pratikārajñebhyaḥ
Ablativepratikārajñāt pratikārajñābhyām pratikārajñebhyaḥ
Genitivepratikārajñasya pratikārajñayoḥ pratikārajñānām
Locativepratikārajñe pratikārajñayoḥ pratikārajñeṣu

Compound pratikārajña -

Adverb -pratikārajñam -pratikārajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria