Declension table of ?pratikāṅkṣin

Deva

NeuterSingularDualPlural
Nominativepratikāṅkṣi pratikāṅkṣiṇī pratikāṅkṣīṇi
Vocativepratikāṅkṣin pratikāṅkṣi pratikāṅkṣiṇī pratikāṅkṣīṇi
Accusativepratikāṅkṣi pratikāṅkṣiṇī pratikāṅkṣīṇi
Instrumentalpratikāṅkṣiṇā pratikāṅkṣibhyām pratikāṅkṣibhiḥ
Dativepratikāṅkṣiṇe pratikāṅkṣibhyām pratikāṅkṣibhyaḥ
Ablativepratikāṅkṣiṇaḥ pratikāṅkṣibhyām pratikāṅkṣibhyaḥ
Genitivepratikāṅkṣiṇaḥ pratikāṅkṣiṇoḥ pratikāṅkṣiṇām
Locativepratikāṅkṣiṇi pratikāṅkṣiṇoḥ pratikāṅkṣiṣu

Compound pratikāṅkṣi -

Adverb -pratikāṅkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria