Declension table of ?pratikaṣṭa

Deva

NeuterSingularDualPlural
Nominativepratikaṣṭam pratikaṣṭe pratikaṣṭāni
Vocativepratikaṣṭa pratikaṣṭe pratikaṣṭāni
Accusativepratikaṣṭam pratikaṣṭe pratikaṣṭāni
Instrumentalpratikaṣṭena pratikaṣṭābhyām pratikaṣṭaiḥ
Dativepratikaṣṭāya pratikaṣṭābhyām pratikaṣṭebhyaḥ
Ablativepratikaṣṭāt pratikaṣṭābhyām pratikaṣṭebhyaḥ
Genitivepratikaṣṭasya pratikaṣṭayoḥ pratikaṣṭānām
Locativepratikaṣṭe pratikaṣṭayoḥ pratikaṣṭeṣu

Compound pratikaṣṭa -

Adverb -pratikaṣṭam -pratikaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria