Declension table of ?pratikaṣṭa

Deva

MasculineSingularDualPlural
Nominativepratikaṣṭaḥ pratikaṣṭau pratikaṣṭāḥ
Vocativepratikaṣṭa pratikaṣṭau pratikaṣṭāḥ
Accusativepratikaṣṭam pratikaṣṭau pratikaṣṭān
Instrumentalpratikaṣṭena pratikaṣṭābhyām pratikaṣṭaiḥ pratikaṣṭebhiḥ
Dativepratikaṣṭāya pratikaṣṭābhyām pratikaṣṭebhyaḥ
Ablativepratikaṣṭāt pratikaṣṭābhyām pratikaṣṭebhyaḥ
Genitivepratikaṣṭasya pratikaṣṭayoḥ pratikaṣṭānām
Locativepratikaṣṭe pratikaṣṭayoḥ pratikaṣṭeṣu

Compound pratikaṣṭa -

Adverb -pratikaṣṭam -pratikaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria