Declension table of ?pratikṣuta

Deva

NeuterSingularDualPlural
Nominativepratikṣutam pratikṣute pratikṣutāni
Vocativepratikṣuta pratikṣute pratikṣutāni
Accusativepratikṣutam pratikṣute pratikṣutāni
Instrumentalpratikṣutena pratikṣutābhyām pratikṣutaiḥ
Dativepratikṣutāya pratikṣutābhyām pratikṣutebhyaḥ
Ablativepratikṣutāt pratikṣutābhyām pratikṣutebhyaḥ
Genitivepratikṣutasya pratikṣutayoḥ pratikṣutānām
Locativepratikṣute pratikṣutayoḥ pratikṣuteṣu

Compound pratikṣuta -

Adverb -pratikṣutam -pratikṣutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria