Declension table of ?pratikṣiptatva

Deva

NeuterSingularDualPlural
Nominativepratikṣiptatvam pratikṣiptatve pratikṣiptatvāni
Vocativepratikṣiptatva pratikṣiptatve pratikṣiptatvāni
Accusativepratikṣiptatvam pratikṣiptatve pratikṣiptatvāni
Instrumentalpratikṣiptatvena pratikṣiptatvābhyām pratikṣiptatvaiḥ
Dativepratikṣiptatvāya pratikṣiptatvābhyām pratikṣiptatvebhyaḥ
Ablativepratikṣiptatvāt pratikṣiptatvābhyām pratikṣiptatvebhyaḥ
Genitivepratikṣiptatvasya pratikṣiptatvayoḥ pratikṣiptatvānām
Locativepratikṣiptatve pratikṣiptatvayoḥ pratikṣiptatveṣu

Compound pratikṣiptatva -

Adverb -pratikṣiptatvam -pratikṣiptatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria