Declension table of ?pratijñeya

Deva

NeuterSingularDualPlural
Nominativepratijñeyam pratijñeye pratijñeyāni
Vocativepratijñeya pratijñeye pratijñeyāni
Accusativepratijñeyam pratijñeye pratijñeyāni
Instrumentalpratijñeyena pratijñeyābhyām pratijñeyaiḥ
Dativepratijñeyāya pratijñeyābhyām pratijñeyebhyaḥ
Ablativepratijñeyāt pratijñeyābhyām pratijñeyebhyaḥ
Genitivepratijñeyasya pratijñeyayoḥ pratijñeyānām
Locativepratijñeye pratijñeyayoḥ pratijñeyeṣu

Compound pratijñeya -

Adverb -pratijñeyam -pratijñeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria