Declension table of ?pratijñāvivāhita

Deva

MasculineSingularDualPlural
Nominativepratijñāvivāhitaḥ pratijñāvivāhitau pratijñāvivāhitāḥ
Vocativepratijñāvivāhita pratijñāvivāhitau pratijñāvivāhitāḥ
Accusativepratijñāvivāhitam pratijñāvivāhitau pratijñāvivāhitān
Instrumentalpratijñāvivāhitena pratijñāvivāhitābhyām pratijñāvivāhitaiḥ
Dativepratijñāvivāhitāya pratijñāvivāhitābhyām pratijñāvivāhitebhyaḥ
Ablativepratijñāvivāhitāt pratijñāvivāhitābhyām pratijñāvivāhitebhyaḥ
Genitivepratijñāvivāhitasya pratijñāvivāhitayoḥ pratijñāvivāhitānām
Locativepratijñāvivāhite pratijñāvivāhitayoḥ pratijñāvivāhiteṣu

Compound pratijñāvivāhita -

Adverb -pratijñāvivāhitam -pratijñāvivāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria