Declension table of ?pratijñāvādārthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratijñāvādārthaḥ | pratijñāvādārthau | pratijñāvādārthāḥ |
Vocative | pratijñāvādārtha | pratijñāvādārthau | pratijñāvādārthāḥ |
Accusative | pratijñāvādārtham | pratijñāvādārthau | pratijñāvādārthān |
Instrumental | pratijñāvādārthena | pratijñāvādārthābhyām | pratijñāvādārthaiḥ |
Dative | pratijñāvādārthāya | pratijñāvādārthābhyām | pratijñāvādārthebhyaḥ |
Ablative | pratijñāvādārthāt | pratijñāvādārthābhyām | pratijñāvādārthebhyaḥ |
Genitive | pratijñāvādārthasya | pratijñāvādārthayoḥ | pratijñāvādārthānām |
Locative | pratijñāvādārthe | pratijñāvādārthayoḥ | pratijñāvādārtheṣu |