Declension table of ?pratijñāvādārtha

Deva

MasculineSingularDualPlural
Nominativepratijñāvādārthaḥ pratijñāvādārthau pratijñāvādārthāḥ
Vocativepratijñāvādārtha pratijñāvādārthau pratijñāvādārthāḥ
Accusativepratijñāvādārtham pratijñāvādārthau pratijñāvādārthān
Instrumentalpratijñāvādārthena pratijñāvādārthābhyām pratijñāvādārthaiḥ
Dativepratijñāvādārthāya pratijñāvādārthābhyām pratijñāvādārthebhyaḥ
Ablativepratijñāvādārthāt pratijñāvādārthābhyām pratijñāvādārthebhyaḥ
Genitivepratijñāvādārthasya pratijñāvādārthayoḥ pratijñāvādārthānām
Locativepratijñāvādārthe pratijñāvādārthayoḥ pratijñāvādārtheṣu

Compound pratijñāvādārtha -

Adverb -pratijñāvādārtham -pratijñāvādārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria