Declension table of ?pratijñāvāda

Deva

MasculineSingularDualPlural
Nominativepratijñāvādaḥ pratijñāvādau pratijñāvādāḥ
Vocativepratijñāvāda pratijñāvādau pratijñāvādāḥ
Accusativepratijñāvādam pratijñāvādau pratijñāvādān
Instrumentalpratijñāvādena pratijñāvādābhyām pratijñāvādaiḥ
Dativepratijñāvādāya pratijñāvādābhyām pratijñāvādebhyaḥ
Ablativepratijñāvādāt pratijñāvādābhyām pratijñāvādebhyaḥ
Genitivepratijñāvādasya pratijñāvādayoḥ pratijñāvādānām
Locativepratijñāvāde pratijñāvādayoḥ pratijñāvādeṣu

Compound pratijñāvāda -

Adverb -pratijñāvādam -pratijñāvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria