Declension table of ?pratijñātavyā

Deva

FeminineSingularDualPlural
Nominativepratijñātavyā pratijñātavye pratijñātavyāḥ
Vocativepratijñātavye pratijñātavye pratijñātavyāḥ
Accusativepratijñātavyām pratijñātavye pratijñātavyāḥ
Instrumentalpratijñātavyayā pratijñātavyābhyām pratijñātavyābhiḥ
Dativepratijñātavyāyai pratijñātavyābhyām pratijñātavyābhyaḥ
Ablativepratijñātavyāyāḥ pratijñātavyābhyām pratijñātavyābhyaḥ
Genitivepratijñātavyāyāḥ pratijñātavyayoḥ pratijñātavyānām
Locativepratijñātavyāyām pratijñātavyayoḥ pratijñātavyāsu

Adverb -pratijñātavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria