Declension table of ?pratijñātavya

Deva

MasculineSingularDualPlural
Nominativepratijñātavyaḥ pratijñātavyau pratijñātavyāḥ
Vocativepratijñātavya pratijñātavyau pratijñātavyāḥ
Accusativepratijñātavyam pratijñātavyau pratijñātavyān
Instrumentalpratijñātavyena pratijñātavyābhyām pratijñātavyaiḥ pratijñātavyebhiḥ
Dativepratijñātavyāya pratijñātavyābhyām pratijñātavyebhyaḥ
Ablativepratijñātavyāt pratijñātavyābhyām pratijñātavyebhyaḥ
Genitivepratijñātavyasya pratijñātavyayoḥ pratijñātavyānām
Locativepratijñātavye pratijñātavyayoḥ pratijñātavyeṣu

Compound pratijñātavya -

Adverb -pratijñātavyam -pratijñātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria