Declension table of ?pratijñātavya

Deva

MasculineSingularDualPlural
Nominativepratijñātavyaḥ pratijñātavyau pratijñātavyāḥ
Vocativepratijñātavya pratijñātavyau pratijñātavyāḥ
Accusativepratijñātavyam pratijñātavyau pratijñātavyān
Instrumentalpratijñātavyena pratijñātavyābhyām pratijñātavyaiḥ
Dativepratijñātavyāya pratijñātavyābhyām pratijñātavyebhyaḥ
Ablativepratijñātavyāt pratijñātavyābhyām pratijñātavyebhyaḥ
Genitivepratijñātavyasya pratijñātavyayoḥ pratijñātavyānām
Locativepratijñātavye pratijñātavyayoḥ pratijñātavyeṣu

Compound pratijñātavya -

Adverb -pratijñātavyam -pratijñātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria