Declension table of ?pratijñātārtha

Deva

MasculineSingularDualPlural
Nominativepratijñātārthaḥ pratijñātārthau pratijñātārthāḥ
Vocativepratijñātārtha pratijñātārthau pratijñātārthāḥ
Accusativepratijñātārtham pratijñātārthau pratijñātārthān
Instrumentalpratijñātārthena pratijñātārthābhyām pratijñātārthaiḥ pratijñātārthebhiḥ
Dativepratijñātārthāya pratijñātārthābhyām pratijñātārthebhyaḥ
Ablativepratijñātārthāt pratijñātārthābhyām pratijñātārthebhyaḥ
Genitivepratijñātārthasya pratijñātārthayoḥ pratijñātārthānām
Locativepratijñātārthe pratijñātārthayoḥ pratijñātārtheṣu

Compound pratijñātārtha -

Adverb -pratijñātārtham -pratijñātārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria