Declension table of ?pratijñāsūtra

Deva

NeuterSingularDualPlural
Nominativepratijñāsūtram pratijñāsūtre pratijñāsūtrāṇi
Vocativepratijñāsūtra pratijñāsūtre pratijñāsūtrāṇi
Accusativepratijñāsūtram pratijñāsūtre pratijñāsūtrāṇi
Instrumentalpratijñāsūtreṇa pratijñāsūtrābhyām pratijñāsūtraiḥ
Dativepratijñāsūtrāya pratijñāsūtrābhyām pratijñāsūtrebhyaḥ
Ablativepratijñāsūtrāt pratijñāsūtrābhyām pratijñāsūtrebhyaḥ
Genitivepratijñāsūtrasya pratijñāsūtrayoḥ pratijñāsūtrāṇām
Locativepratijñāsūtre pratijñāsūtrayoḥ pratijñāsūtreṣu

Compound pratijñāsūtra -

Adverb -pratijñāsūtram -pratijñāsūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria