Declension table of ?pratijñāsannyāsa

Deva

MasculineSingularDualPlural
Nominativepratijñāsannyāsaḥ pratijñāsannyāsau pratijñāsannyāsāḥ
Vocativepratijñāsannyāsa pratijñāsannyāsau pratijñāsannyāsāḥ
Accusativepratijñāsannyāsam pratijñāsannyāsau pratijñāsannyāsān
Instrumentalpratijñāsannyāsena pratijñāsannyāsābhyām pratijñāsannyāsaiḥ pratijñāsannyāsebhiḥ
Dativepratijñāsannyāsāya pratijñāsannyāsābhyām pratijñāsannyāsebhyaḥ
Ablativepratijñāsannyāsāt pratijñāsannyāsābhyām pratijñāsannyāsebhyaḥ
Genitivepratijñāsannyāsasya pratijñāsannyāsayoḥ pratijñāsannyāsānām
Locativepratijñāsannyāse pratijñāsannyāsayoḥ pratijñāsannyāseṣu

Compound pratijñāsannyāsa -

Adverb -pratijñāsannyāsam -pratijñāsannyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria