Declension table of ?pratijñāpita

Deva

NeuterSingularDualPlural
Nominativepratijñāpitam pratijñāpite pratijñāpitāni
Vocativepratijñāpita pratijñāpite pratijñāpitāni
Accusativepratijñāpitam pratijñāpite pratijñāpitāni
Instrumentalpratijñāpitena pratijñāpitābhyām pratijñāpitaiḥ
Dativepratijñāpitāya pratijñāpitābhyām pratijñāpitebhyaḥ
Ablativepratijñāpitāt pratijñāpitābhyām pratijñāpitebhyaḥ
Genitivepratijñāpitasya pratijñāpitayoḥ pratijñāpitānām
Locativepratijñāpite pratijñāpitayoḥ pratijñāpiteṣu

Compound pratijñāpita -

Adverb -pratijñāpitam -pratijñāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria