Declension table of ?pratijñāpattraka

Deva

NeuterSingularDualPlural
Nominativepratijñāpattrakam pratijñāpattrake pratijñāpattrakāṇi
Vocativepratijñāpattraka pratijñāpattrake pratijñāpattrakāṇi
Accusativepratijñāpattrakam pratijñāpattrake pratijñāpattrakāṇi
Instrumentalpratijñāpattrakeṇa pratijñāpattrakābhyām pratijñāpattrakaiḥ
Dativepratijñāpattrakāya pratijñāpattrakābhyām pratijñāpattrakebhyaḥ
Ablativepratijñāpattrakāt pratijñāpattrakābhyām pratijñāpattrakebhyaḥ
Genitivepratijñāpattrakasya pratijñāpattrakayoḥ pratijñāpattrakāṇām
Locativepratijñāpattrake pratijñāpattrakayoḥ pratijñāpattrakeṣu

Compound pratijñāpattraka -

Adverb -pratijñāpattrakam -pratijñāpattrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria