Declension table of ?pratijñāpattra

Deva

NeuterSingularDualPlural
Nominativepratijñāpattram pratijñāpattre pratijñāpattrāṇi
Vocativepratijñāpattra pratijñāpattre pratijñāpattrāṇi
Accusativepratijñāpattram pratijñāpattre pratijñāpattrāṇi
Instrumentalpratijñāpattreṇa pratijñāpattrābhyām pratijñāpattraiḥ
Dativepratijñāpattrāya pratijñāpattrābhyām pratijñāpattrebhyaḥ
Ablativepratijñāpattrāt pratijñāpattrābhyām pratijñāpattrebhyaḥ
Genitivepratijñāpattrasya pratijñāpattrayoḥ pratijñāpattrāṇām
Locativepratijñāpattre pratijñāpattrayoḥ pratijñāpattreṣu

Compound pratijñāpattra -

Adverb -pratijñāpattram -pratijñāpattrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria