Declension table of ?pratijñāparipālana

Deva

NeuterSingularDualPlural
Nominativepratijñāparipālanam pratijñāparipālane pratijñāparipālanāni
Vocativepratijñāparipālana pratijñāparipālane pratijñāparipālanāni
Accusativepratijñāparipālanam pratijñāparipālane pratijñāparipālanāni
Instrumentalpratijñāparipālanena pratijñāparipālanābhyām pratijñāparipālanaiḥ
Dativepratijñāparipālanāya pratijñāparipālanābhyām pratijñāparipālanebhyaḥ
Ablativepratijñāparipālanāt pratijñāparipālanābhyām pratijñāparipālanebhyaḥ
Genitivepratijñāparipālanasya pratijñāparipālanayoḥ pratijñāparipālanānām
Locativepratijñāparipālane pratijñāparipālanayoḥ pratijñāparipālaneṣu

Compound pratijñāparipālana -

Adverb -pratijñāparipālanam -pratijñāparipālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria