Declension table of ?pratijñāpāragā

Deva

FeminineSingularDualPlural
Nominativepratijñāpāragā pratijñāpārage pratijñāpāragāḥ
Vocativepratijñāpārage pratijñāpārage pratijñāpāragāḥ
Accusativepratijñāpāragām pratijñāpārage pratijñāpāragāḥ
Instrumentalpratijñāpāragayā pratijñāpāragābhyām pratijñāpāragābhiḥ
Dativepratijñāpāragāyai pratijñāpāragābhyām pratijñāpāragābhyaḥ
Ablativepratijñāpāragāyāḥ pratijñāpāragābhyām pratijñāpāragābhyaḥ
Genitivepratijñāpāragāyāḥ pratijñāpāragayoḥ pratijñāpāragāṇām
Locativepratijñāpāragāyām pratijñāpāragayoḥ pratijñāpāragāsu

Adverb -pratijñāpāragam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria