Declension table of ?pratijñāpāraṇa

Deva

NeuterSingularDualPlural
Nominativepratijñāpāraṇam pratijñāpāraṇe pratijñāpāraṇāni
Vocativepratijñāpāraṇa pratijñāpāraṇe pratijñāpāraṇāni
Accusativepratijñāpāraṇam pratijñāpāraṇe pratijñāpāraṇāni
Instrumentalpratijñāpāraṇena pratijñāpāraṇābhyām pratijñāpāraṇaiḥ
Dativepratijñāpāraṇāya pratijñāpāraṇābhyām pratijñāpāraṇebhyaḥ
Ablativepratijñāpāraṇāt pratijñāpāraṇābhyām pratijñāpāraṇebhyaḥ
Genitivepratijñāpāraṇasya pratijñāpāraṇayoḥ pratijñāpāraṇānām
Locativepratijñāpāraṇe pratijñāpāraṇayoḥ pratijñāpāraṇeṣu

Compound pratijñāpāraṇa -

Adverb -pratijñāpāraṇam -pratijñāpāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria