Declension table of ?pratijñāpālana

Deva

NeuterSingularDualPlural
Nominativepratijñāpālanam pratijñāpālane pratijñāpālanāni
Vocativepratijñāpālana pratijñāpālane pratijñāpālanāni
Accusativepratijñāpālanam pratijñāpālane pratijñāpālanāni
Instrumentalpratijñāpālanena pratijñāpālanābhyām pratijñāpālanaiḥ
Dativepratijñāpālanāya pratijñāpālanābhyām pratijñāpālanebhyaḥ
Ablativepratijñāpālanāt pratijñāpālanābhyām pratijñāpālanebhyaḥ
Genitivepratijñāpālanasya pratijñāpālanayoḥ pratijñāpālanānām
Locativepratijñāpālane pratijñāpālanayoḥ pratijñāpālaneṣu

Compound pratijñāpālana -

Adverb -pratijñāpālanam -pratijñāpālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria