Declension table of ?pratijñālakṣaṇarahasya

Deva

NeuterSingularDualPlural
Nominativepratijñālakṣaṇarahasyam pratijñālakṣaṇarahasye pratijñālakṣaṇarahasyāni
Vocativepratijñālakṣaṇarahasya pratijñālakṣaṇarahasye pratijñālakṣaṇarahasyāni
Accusativepratijñālakṣaṇarahasyam pratijñālakṣaṇarahasye pratijñālakṣaṇarahasyāni
Instrumentalpratijñālakṣaṇarahasyena pratijñālakṣaṇarahasyābhyām pratijñālakṣaṇarahasyaiḥ
Dativepratijñālakṣaṇarahasyāya pratijñālakṣaṇarahasyābhyām pratijñālakṣaṇarahasyebhyaḥ
Ablativepratijñālakṣaṇarahasyāt pratijñālakṣaṇarahasyābhyām pratijñālakṣaṇarahasyebhyaḥ
Genitivepratijñālakṣaṇarahasyasya pratijñālakṣaṇarahasyayoḥ pratijñālakṣaṇarahasyānām
Locativepratijñālakṣaṇarahasye pratijñālakṣaṇarahasyayoḥ pratijñālakṣaṇarahasyeṣu

Compound pratijñālakṣaṇarahasya -

Adverb -pratijñālakṣaṇarahasyam -pratijñālakṣaṇarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria