Declension table of ?pratijñālakṣaṇadīdhitiṭīkā

Deva

FeminineSingularDualPlural
Nominativepratijñālakṣaṇadīdhitiṭīkā pratijñālakṣaṇadīdhitiṭīke pratijñālakṣaṇadīdhitiṭīkāḥ
Vocativepratijñālakṣaṇadīdhitiṭīke pratijñālakṣaṇadīdhitiṭīke pratijñālakṣaṇadīdhitiṭīkāḥ
Accusativepratijñālakṣaṇadīdhitiṭīkām pratijñālakṣaṇadīdhitiṭīke pratijñālakṣaṇadīdhitiṭīkāḥ
Instrumentalpratijñālakṣaṇadīdhitiṭīkayā pratijñālakṣaṇadīdhitiṭīkābhyām pratijñālakṣaṇadīdhitiṭīkābhiḥ
Dativepratijñālakṣaṇadīdhitiṭīkāyai pratijñālakṣaṇadīdhitiṭīkābhyām pratijñālakṣaṇadīdhitiṭīkābhyaḥ
Ablativepratijñālakṣaṇadīdhitiṭīkāyāḥ pratijñālakṣaṇadīdhitiṭīkābhyām pratijñālakṣaṇadīdhitiṭīkābhyaḥ
Genitivepratijñālakṣaṇadīdhitiṭīkāyāḥ pratijñālakṣaṇadīdhitiṭīkayoḥ pratijñālakṣaṇadīdhitiṭīkānām
Locativepratijñālakṣaṇadīdhitiṭīkāyām pratijñālakṣaṇadīdhitiṭīkayoḥ pratijñālakṣaṇadīdhitiṭīkāsu

Adverb -pratijñālakṣaṇadīdhitiṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria