Declension table of ?pratijñālakṣaṇa

Deva

NeuterSingularDualPlural
Nominativepratijñālakṣaṇam pratijñālakṣaṇe pratijñālakṣaṇāni
Vocativepratijñālakṣaṇa pratijñālakṣaṇe pratijñālakṣaṇāni
Accusativepratijñālakṣaṇam pratijñālakṣaṇe pratijñālakṣaṇāni
Instrumentalpratijñālakṣaṇena pratijñālakṣaṇābhyām pratijñālakṣaṇaiḥ
Dativepratijñālakṣaṇāya pratijñālakṣaṇābhyām pratijñālakṣaṇebhyaḥ
Ablativepratijñālakṣaṇāt pratijñālakṣaṇābhyām pratijñālakṣaṇebhyaḥ
Genitivepratijñālakṣaṇasya pratijñālakṣaṇayoḥ pratijñālakṣaṇānām
Locativepratijñālakṣaṇe pratijñālakṣaṇayoḥ pratijñālakṣaṇeṣu

Compound pratijñālakṣaṇa -

Adverb -pratijñālakṣaṇam -pratijñālakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria