Declension table of ?pratijñākaraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratijñākaraḥ | pratijñākarau | pratijñākarāḥ |
Vocative | pratijñākara | pratijñākarau | pratijñākarāḥ |
Accusative | pratijñākaram | pratijñākarau | pratijñākarān |
Instrumental | pratijñākareṇa | pratijñākarābhyām | pratijñākaraiḥ |
Dative | pratijñākarāya | pratijñākarābhyām | pratijñākarebhyaḥ |
Ablative | pratijñākarāt | pratijñākarābhyām | pratijñākarebhyaḥ |
Genitive | pratijñākarasya | pratijñākarayoḥ | pratijñākarāṇām |
Locative | pratijñākare | pratijñākarayoḥ | pratijñākareṣu |