Declension table of ?pratijñābhaṅgabhīru

Deva

MasculineSingularDualPlural
Nominativepratijñābhaṅgabhīruḥ pratijñābhaṅgabhīrū pratijñābhaṅgabhīravaḥ
Vocativepratijñābhaṅgabhīro pratijñābhaṅgabhīrū pratijñābhaṅgabhīravaḥ
Accusativepratijñābhaṅgabhīrum pratijñābhaṅgabhīrū pratijñābhaṅgabhīrūn
Instrumentalpratijñābhaṅgabhīruṇā pratijñābhaṅgabhīrubhyām pratijñābhaṅgabhīrubhiḥ
Dativepratijñābhaṅgabhīrave pratijñābhaṅgabhīrubhyām pratijñābhaṅgabhīrubhyaḥ
Ablativepratijñābhaṅgabhīroḥ pratijñābhaṅgabhīrubhyām pratijñābhaṅgabhīrubhyaḥ
Genitivepratijñābhaṅgabhīroḥ pratijñābhaṅgabhīrvoḥ pratijñābhaṅgabhīrūṇām
Locativepratijñābhaṅgabhīrau pratijñābhaṅgabhīrvoḥ pratijñābhaṅgabhīruṣu

Compound pratijñābhaṅgabhīru -

Adverb -pratijñābhaṅgabhīru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria