Declension table of ?pratijña

Deva

MasculineSingularDualPlural
Nominativepratijñaḥ pratijñau pratijñāḥ
Vocativepratijña pratijñau pratijñāḥ
Accusativepratijñam pratijñau pratijñān
Instrumentalpratijñena pratijñābhyām pratijñaiḥ pratijñebhiḥ
Dativepratijñāya pratijñābhyām pratijñebhyaḥ
Ablativepratijñāt pratijñābhyām pratijñebhyaḥ
Genitivepratijñasya pratijñayoḥ pratijñānām
Locativepratijñe pratijñayoḥ pratijñeṣu

Compound pratijña -

Adverb -pratijñam -pratijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria