Declension table of ?pratijīvita

Deva

NeuterSingularDualPlural
Nominativepratijīvitam pratijīvite pratijīvitāni
Vocativepratijīvita pratijīvite pratijīvitāni
Accusativepratijīvitam pratijīvite pratijīvitāni
Instrumentalpratijīvitena pratijīvitābhyām pratijīvitaiḥ
Dativepratijīvitāya pratijīvitābhyām pratijīvitebhyaḥ
Ablativepratijīvitāt pratijīvitābhyām pratijīvitebhyaḥ
Genitivepratijīvitasya pratijīvitayoḥ pratijīvitānām
Locativepratijīvite pratijīvitayoḥ pratijīviteṣu

Compound pratijīvita -

Adverb -pratijīvitam -pratijīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria