Declension table of ?pratijihīrṣu_ā

Deva

FeminineSingularDualPlural
Nominativepratijihīrṣu_ā pratijihīrṣu_e pratijihīrṣu_āḥ
Vocativepratijihīrṣu_e pratijihīrṣu_e pratijihīrṣu_āḥ
Accusativepratijihīrṣu_ām pratijihīrṣu_e pratijihīrṣu_āḥ
Instrumentalpratijihīrṣu_ayā pratijihīrṣu_ābhyām pratijihīrṣu_ābhiḥ
Dativepratijihīrṣu_āyai pratijihīrṣu_ābhyām pratijihīrṣu_ābhyaḥ
Ablativepratijihīrṣu_āyāḥ pratijihīrṣu_ābhyām pratijihīrṣu_ābhyaḥ
Genitivepratijihīrṣu_āyāḥ pratijihīrṣu_ayoḥ pratijihīrṣu_ānām
Locativepratijihīrṣu_āyām pratijihīrṣu_ayoḥ pratijihīrṣu_āsu

Adverb -pratijihīrṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria