Declension table of ?pratijihīrṣu

Deva

NeuterSingularDualPlural
Nominativepratijihīrṣu pratijihīrṣuṇī pratijihīrṣūṇi
Vocativepratijihīrṣu pratijihīrṣuṇī pratijihīrṣūṇi
Accusativepratijihīrṣu pratijihīrṣuṇī pratijihīrṣūṇi
Instrumentalpratijihīrṣuṇā pratijihīrṣubhyām pratijihīrṣubhiḥ
Dativepratijihīrṣuṇe pratijihīrṣubhyām pratijihīrṣubhyaḥ
Ablativepratijihīrṣuṇaḥ pratijihīrṣubhyām pratijihīrṣubhyaḥ
Genitivepratijihīrṣuṇaḥ pratijihīrṣuṇoḥ pratijihīrṣūṇām
Locativepratijihīrṣuṇi pratijihīrṣuṇoḥ pratijihīrṣuṣu

Compound pratijihīrṣu -

Adverb -pratijihīrṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria