Declension table of ?pratijihīrṣu

Deva

MasculineSingularDualPlural
Nominativepratijihīrṣuḥ pratijihīrṣū pratijihīrṣavaḥ
Vocativepratijihīrṣo pratijihīrṣū pratijihīrṣavaḥ
Accusativepratijihīrṣum pratijihīrṣū pratijihīrṣūn
Instrumentalpratijihīrṣuṇā pratijihīrṣubhyām pratijihīrṣubhiḥ
Dativepratijihīrṣave pratijihīrṣubhyām pratijihīrṣubhyaḥ
Ablativepratijihīrṣoḥ pratijihīrṣubhyām pratijihīrṣubhyaḥ
Genitivepratijihīrṣoḥ pratijihīrṣvoḥ pratijihīrṣūṇām
Locativepratijihīrṣau pratijihīrṣvoḥ pratijihīrṣuṣu

Compound pratijihīrṣu -

Adverb -pratijihīrṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria