Declension table of ?pratijanman

Deva

NeuterSingularDualPlural
Nominativepratijanma pratijanmanī pratijanmāni
Vocativepratijanman pratijanma pratijanmanī pratijanmāni
Accusativepratijanma pratijanmanī pratijanmāni
Instrumentalpratijanmanā pratijanmabhyām pratijanmabhiḥ
Dativepratijanmane pratijanmabhyām pratijanmabhyaḥ
Ablativepratijanmanaḥ pratijanmabhyām pratijanmabhyaḥ
Genitivepratijanmanaḥ pratijanmanoḥ pratijanmanām
Locativepratijanmani pratijanmanoḥ pratijanmasu

Compound pratijanma -

Adverb -pratijanma -pratijanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria