Declension table of ?pratijagdha

Deva

NeuterSingularDualPlural
Nominativepratijagdham pratijagdhe pratijagdhāni
Vocativepratijagdha pratijagdhe pratijagdhāni
Accusativepratijagdham pratijagdhe pratijagdhāni
Instrumentalpratijagdhena pratijagdhābhyām pratijagdhaiḥ
Dativepratijagdhāya pratijagdhābhyām pratijagdhebhyaḥ
Ablativepratijagdhāt pratijagdhābhyām pratijagdhebhyaḥ
Genitivepratijagdhasya pratijagdhayoḥ pratijagdhānām
Locativepratijagdhe pratijagdhayoḥ pratijagdheṣu

Compound pratijagdha -

Adverb -pratijagdham -pratijagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria