Declension table of ?pratijagdha

Deva

MasculineSingularDualPlural
Nominativepratijagdhaḥ pratijagdhau pratijagdhāḥ
Vocativepratijagdha pratijagdhau pratijagdhāḥ
Accusativepratijagdham pratijagdhau pratijagdhān
Instrumentalpratijagdhena pratijagdhābhyām pratijagdhaiḥ pratijagdhebhiḥ
Dativepratijagdhāya pratijagdhābhyām pratijagdhebhyaḥ
Ablativepratijagdhāt pratijagdhābhyām pratijagdhebhyaḥ
Genitivepratijagdhasya pratijagdhayoḥ pratijagdhānām
Locativepratijagdhe pratijagdhayoḥ pratijagdheṣu

Compound pratijagdha -

Adverb -pratijagdham -pratijagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria