Declension table of ?pratijaṅghā

Deva

FeminineSingularDualPlural
Nominativepratijaṅghā pratijaṅghe pratijaṅghāḥ
Vocativepratijaṅghe pratijaṅghe pratijaṅghāḥ
Accusativepratijaṅghām pratijaṅghe pratijaṅghāḥ
Instrumentalpratijaṅghayā pratijaṅghābhyām pratijaṅghābhiḥ
Dativepratijaṅghāyai pratijaṅghābhyām pratijaṅghābhyaḥ
Ablativepratijaṅghāyāḥ pratijaṅghābhyām pratijaṅghābhyaḥ
Genitivepratijaṅghāyāḥ pratijaṅghayoḥ pratijaṅghānām
Locativepratijaṅghāyām pratijaṅghayoḥ pratijaṅghāsu

Adverb -pratijaṅgham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria