Declension table of ?pratijāta

Deva

MasculineSingularDualPlural
Nominativepratijātaḥ pratijātau pratijātāḥ
Vocativepratijāta pratijātau pratijātāḥ
Accusativepratijātam pratijātau pratijātān
Instrumentalpratijātena pratijātābhyām pratijātaiḥ pratijātebhiḥ
Dativepratijātāya pratijātābhyām pratijātebhyaḥ
Ablativepratijātāt pratijātābhyām pratijātebhyaḥ
Genitivepratijātasya pratijātayoḥ pratijātānām
Locativepratijāte pratijātayoḥ pratijāteṣu

Compound pratijāta -

Adverb -pratijātam -pratijātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria