Declension table of ?pratijāgṛvi

Deva

NeuterSingularDualPlural
Nominativepratijāgṛvi pratijāgṛviṇī pratijāgṛvīṇi
Vocativepratijāgṛvi pratijāgṛviṇī pratijāgṛvīṇi
Accusativepratijāgṛvi pratijāgṛviṇī pratijāgṛvīṇi
Instrumentalpratijāgṛviṇā pratijāgṛvibhyām pratijāgṛvibhiḥ
Dativepratijāgṛviṇe pratijāgṛvibhyām pratijāgṛvibhyaḥ
Ablativepratijāgṛviṇaḥ pratijāgṛvibhyām pratijāgṛvibhyaḥ
Genitivepratijāgṛviṇaḥ pratijāgṛviṇoḥ pratijāgṛvīṇām
Locativepratijāgṛviṇi pratijāgṛviṇoḥ pratijāgṛviṣu

Compound pratijāgṛvi -

Adverb -pratijāgṛvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria