Declension table of ?pratijāgṛvi

Deva

MasculineSingularDualPlural
Nominativepratijāgṛviḥ pratijāgṛvī pratijāgṛvayaḥ
Vocativepratijāgṛve pratijāgṛvī pratijāgṛvayaḥ
Accusativepratijāgṛvim pratijāgṛvī pratijāgṛvīn
Instrumentalpratijāgṛviṇā pratijāgṛvibhyām pratijāgṛvibhiḥ
Dativepratijāgṛvaye pratijāgṛvibhyām pratijāgṛvibhyaḥ
Ablativepratijāgṛveḥ pratijāgṛvibhyām pratijāgṛvibhyaḥ
Genitivepratijāgṛveḥ pratijāgṛvyoḥ pratijāgṛvīṇām
Locativepratijāgṛvau pratijāgṛvyoḥ pratijāgṛviṣu

Compound pratijāgṛvi -

Adverb -pratijāgṛvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria