Declension table of pratītyasamutpāda

Deva

MasculineSingularDualPlural
Nominativepratītyasamutpādaḥ pratītyasamutpādau pratītyasamutpādāḥ
Vocativepratītyasamutpāda pratītyasamutpādau pratītyasamutpādāḥ
Accusativepratītyasamutpādam pratītyasamutpādau pratītyasamutpādān
Instrumentalpratītyasamutpādena pratītyasamutpādābhyām pratītyasamutpādaiḥ pratītyasamutpādebhiḥ
Dativepratītyasamutpādāya pratītyasamutpādābhyām pratītyasamutpādebhyaḥ
Ablativepratītyasamutpādāt pratītyasamutpādābhyām pratītyasamutpādebhyaḥ
Genitivepratītyasamutpādasya pratītyasamutpādayoḥ pratītyasamutpādānām
Locativepratītyasamutpāde pratītyasamutpādayoḥ pratītyasamutpādeṣu

Compound pratītyasamutpāda -

Adverb -pratītyasamutpādam -pratītyasamutpādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria