Declension table of ?pratītoda

Deva

MasculineSingularDualPlural
Nominativepratītodaḥ pratītodau pratītodāḥ
Vocativepratītoda pratītodau pratītodāḥ
Accusativepratītodam pratītodau pratītodān
Instrumentalpratītodena pratītodābhyām pratītodaiḥ pratītodebhiḥ
Dativepratītodāya pratītodābhyām pratītodebhyaḥ
Ablativepratītodāt pratītodābhyām pratītodebhyaḥ
Genitivepratītodasya pratītodayoḥ pratītodānām
Locativepratītode pratītodayoḥ pratītodeṣu

Compound pratītoda -

Adverb -pratītodam -pratītodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria