Declension table of pratītimatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratītimatā | pratītimate | pratītimatāḥ |
Vocative | pratītimate | pratītimate | pratītimatāḥ |
Accusative | pratītimatām | pratītimate | pratītimatāḥ |
Instrumental | pratītimatayā | pratītimatābhyām | pratītimatābhiḥ |
Dative | pratītimatāyai | pratītimatābhyām | pratītimatābhyaḥ |
Ablative | pratītimatāyāḥ | pratītimatābhyām | pratītimatābhyaḥ |
Genitive | pratītimatāyāḥ | pratītimatayoḥ | pratītimatānām |
Locative | pratītimatāyām | pratītimatayoḥ | pratītimatāsu |